Declension table of ?dhanva

Deva

MasculineSingularDualPlural
Nominativedhanvaḥ dhanvau dhanvāḥ
Vocativedhanva dhanvau dhanvāḥ
Accusativedhanvam dhanvau dhanvān
Instrumentaldhanvena dhanvābhyām dhanvaiḥ dhanvebhiḥ
Dativedhanvāya dhanvābhyām dhanvebhyaḥ
Ablativedhanvāt dhanvābhyām dhanvebhyaḥ
Genitivedhanvasya dhanvayoḥ dhanvānām
Locativedhanve dhanvayoḥ dhanveṣu

Compound dhanva -

Adverb -dhanvam -dhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria