Declension table of ?dhanuśreṇī

Deva

FeminineSingularDualPlural
Nominativedhanuśreṇī dhanuśreṇyau dhanuśreṇyaḥ
Vocativedhanuśreṇi dhanuśreṇyau dhanuśreṇyaḥ
Accusativedhanuśreṇīm dhanuśreṇyau dhanuśreṇīḥ
Instrumentaldhanuśreṇyā dhanuśreṇībhyām dhanuśreṇībhiḥ
Dativedhanuśreṇyai dhanuśreṇībhyām dhanuśreṇībhyaḥ
Ablativedhanuśreṇyāḥ dhanuśreṇībhyām dhanuśreṇībhyaḥ
Genitivedhanuśreṇyāḥ dhanuśreṇyoḥ dhanuśreṇīnām
Locativedhanuśreṇyām dhanuśreṇyoḥ dhanuśreṇīṣu

Compound dhanuśreṇi - dhanuśreṇī -

Adverb -dhanuśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria