Declension table of ?dhanutṛ

Deva

NeuterSingularDualPlural
Nominativedhanutṛ dhanutṛṇī dhanutṝṇi
Vocativedhanutṛ dhanutṛṇī dhanutṝṇi
Accusativedhanutṛ dhanutṛṇī dhanutṝṇi
Instrumentaldhanutṛṇā dhanutṛbhyām dhanutṛbhiḥ
Dativedhanutṛṇe dhanutṛbhyām dhanutṛbhyaḥ
Ablativedhanutṛṇaḥ dhanutṛbhyām dhanutṛbhyaḥ
Genitivedhanutṛṇaḥ dhanutṛṇoḥ dhanutṝṇām
Locativedhanutṛṇi dhanutṛṇoḥ dhanutṛṣu

Compound dhanutṛ -

Adverb -dhanutṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria