Declension table of ?dhanutṛ

Deva

MasculineSingularDualPlural
Nominativedhanutā dhanutārau dhanutāraḥ
Vocativedhanutaḥ dhanutārau dhanutāraḥ
Accusativedhanutāram dhanutārau dhanutṝn
Instrumentaldhanutrā dhanutṛbhyām dhanutṛbhiḥ
Dativedhanutre dhanutṛbhyām dhanutṛbhyaḥ
Ablativedhanutuḥ dhanutṛbhyām dhanutṛbhyaḥ
Genitivedhanutuḥ dhanutroḥ dhanutṝṇām
Locativedhanutari dhanutroḥ dhanutṛṣu

Compound dhanutṛ -

Adverb -dhanutṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria