Declension table of dhanus

Deva

NeuterSingularDualPlural
Nominativedhanuḥ dhanuṣī dhanūṃṣi
Vocativedhanuḥ dhanuṣī dhanūṃṣi
Accusativedhanuḥ dhanuṣī dhanūṃṣi
Instrumentaldhanuṣā dhanurbhyām dhanurbhiḥ
Dativedhanuṣe dhanurbhyām dhanurbhyaḥ
Ablativedhanuṣaḥ dhanurbhyām dhanurbhyaḥ
Genitivedhanuṣaḥ dhanuṣoḥ dhanuṣām
Locativedhanuṣi dhanuṣoḥ dhanuḥṣu

Compound dhanus -

Adverb -dhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria