Declension table of ?dhanuryāsa

Deva

MasculineSingularDualPlural
Nominativedhanuryāsaḥ dhanuryāsau dhanuryāsāḥ
Vocativedhanuryāsa dhanuryāsau dhanuryāsāḥ
Accusativedhanuryāsam dhanuryāsau dhanuryāsān
Instrumentaldhanuryāsena dhanuryāsābhyām dhanuryāsaiḥ dhanuryāsebhiḥ
Dativedhanuryāsāya dhanuryāsābhyām dhanuryāsebhyaḥ
Ablativedhanuryāsāt dhanuryāsābhyām dhanuryāsebhyaḥ
Genitivedhanuryāsasya dhanuryāsayoḥ dhanuryāsānām
Locativedhanuryāse dhanuryāsayoḥ dhanuryāseṣu

Compound dhanuryāsa -

Adverb -dhanuryāsam -dhanuryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria