Declension table of ?dhanurvidyādīpikā

Deva

FeminineSingularDualPlural
Nominativedhanurvidyādīpikā dhanurvidyādīpike dhanurvidyādīpikāḥ
Vocativedhanurvidyādīpike dhanurvidyādīpike dhanurvidyādīpikāḥ
Accusativedhanurvidyādīpikām dhanurvidyādīpike dhanurvidyādīpikāḥ
Instrumentaldhanurvidyādīpikayā dhanurvidyādīpikābhyām dhanurvidyādīpikābhiḥ
Dativedhanurvidyādīpikāyai dhanurvidyādīpikābhyām dhanurvidyādīpikābhyaḥ
Ablativedhanurvidyādīpikāyāḥ dhanurvidyādīpikābhyām dhanurvidyādīpikābhyaḥ
Genitivedhanurvidyādīpikāyāḥ dhanurvidyādīpikayoḥ dhanurvidyādīpikānām
Locativedhanurvidyādīpikāyām dhanurvidyādīpikayoḥ dhanurvidyādīpikāsu

Adverb -dhanurvidyādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria