Declension table of ?dhanurvedasāra

Deva

MasculineSingularDualPlural
Nominativedhanurvedasāraḥ dhanurvedasārau dhanurvedasārāḥ
Vocativedhanurvedasāra dhanurvedasārau dhanurvedasārāḥ
Accusativedhanurvedasāram dhanurvedasārau dhanurvedasārān
Instrumentaldhanurvedasāreṇa dhanurvedasārābhyām dhanurvedasāraiḥ dhanurvedasārebhiḥ
Dativedhanurvedasārāya dhanurvedasārābhyām dhanurvedasārebhyaḥ
Ablativedhanurvedasārāt dhanurvedasārābhyām dhanurvedasārebhyaḥ
Genitivedhanurvedasārasya dhanurvedasārayoḥ dhanurvedasārāṇām
Locativedhanurvedasāre dhanurvedasārayoḥ dhanurvedasāreṣu

Compound dhanurvedasāra -

Adverb -dhanurvedasāram -dhanurvedasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria