Declension table of ?dhanurvedaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativedhanurvedaparāyaṇā dhanurvedaparāyaṇe dhanurvedaparāyaṇāḥ
Vocativedhanurvedaparāyaṇe dhanurvedaparāyaṇe dhanurvedaparāyaṇāḥ
Accusativedhanurvedaparāyaṇām dhanurvedaparāyaṇe dhanurvedaparāyaṇāḥ
Instrumentaldhanurvedaparāyaṇayā dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇābhiḥ
Dativedhanurvedaparāyaṇāyai dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇābhyaḥ
Ablativedhanurvedaparāyaṇāyāḥ dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇābhyaḥ
Genitivedhanurvedaparāyaṇāyāḥ dhanurvedaparāyaṇayoḥ dhanurvedaparāyaṇānām
Locativedhanurvedaparāyaṇāyām dhanurvedaparāyaṇayoḥ dhanurvedaparāyaṇāsu

Adverb -dhanurvedaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria