Declension table of ?dhanurvedaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativedhanurvedaparāyaṇaḥ dhanurvedaparāyaṇau dhanurvedaparāyaṇāḥ
Vocativedhanurvedaparāyaṇa dhanurvedaparāyaṇau dhanurvedaparāyaṇāḥ
Accusativedhanurvedaparāyaṇam dhanurvedaparāyaṇau dhanurvedaparāyaṇān
Instrumentaldhanurvedaparāyaṇena dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇaiḥ dhanurvedaparāyaṇebhiḥ
Dativedhanurvedaparāyaṇāya dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇebhyaḥ
Ablativedhanurvedaparāyaṇāt dhanurvedaparāyaṇābhyām dhanurvedaparāyaṇebhyaḥ
Genitivedhanurvedaparāyaṇasya dhanurvedaparāyaṇayoḥ dhanurvedaparāyaṇānām
Locativedhanurvedaparāyaṇe dhanurvedaparāyaṇayoḥ dhanurvedaparāyaṇeṣu

Compound dhanurvedaparāyaṇa -

Adverb -dhanurvedaparāyaṇam -dhanurvedaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria