Declension table of ?dhanurvedacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativedhanurvedacintāmaṇiḥ dhanurvedacintāmaṇī dhanurvedacintāmaṇayaḥ
Vocativedhanurvedacintāmaṇe dhanurvedacintāmaṇī dhanurvedacintāmaṇayaḥ
Accusativedhanurvedacintāmaṇim dhanurvedacintāmaṇī dhanurvedacintāmaṇīn
Instrumentaldhanurvedacintāmaṇinā dhanurvedacintāmaṇibhyām dhanurvedacintāmaṇibhiḥ
Dativedhanurvedacintāmaṇaye dhanurvedacintāmaṇibhyām dhanurvedacintāmaṇibhyaḥ
Ablativedhanurvedacintāmaṇeḥ dhanurvedacintāmaṇibhyām dhanurvedacintāmaṇibhyaḥ
Genitivedhanurvedacintāmaṇeḥ dhanurvedacintāmaṇyoḥ dhanurvedacintāmaṇīnām
Locativedhanurvedacintāmaṇau dhanurvedacintāmaṇyoḥ dhanurvedacintāmaṇiṣu

Compound dhanurvedacintāmaṇi -

Adverb -dhanurvedacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria