Declension table of ?dhanurvṛkṣa

Deva

MasculineSingularDualPlural
Nominativedhanurvṛkṣaḥ dhanurvṛkṣau dhanurvṛkṣāḥ
Vocativedhanurvṛkṣa dhanurvṛkṣau dhanurvṛkṣāḥ
Accusativedhanurvṛkṣam dhanurvṛkṣau dhanurvṛkṣān
Instrumentaldhanurvṛkṣeṇa dhanurvṛkṣābhyām dhanurvṛkṣaiḥ dhanurvṛkṣebhiḥ
Dativedhanurvṛkṣāya dhanurvṛkṣābhyām dhanurvṛkṣebhyaḥ
Ablativedhanurvṛkṣāt dhanurvṛkṣābhyām dhanurvṛkṣebhyaḥ
Genitivedhanurvṛkṣasya dhanurvṛkṣayoḥ dhanurvṛkṣāṇām
Locativedhanurvṛkṣe dhanurvṛkṣayoḥ dhanurvṛkṣeṣu

Compound dhanurvṛkṣa -

Adverb -dhanurvṛkṣam -dhanurvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria