Declension table of ?dhanurmadhya

Deva

NeuterSingularDualPlural
Nominativedhanurmadhyam dhanurmadhye dhanurmadhyāni
Vocativedhanurmadhya dhanurmadhye dhanurmadhyāni
Accusativedhanurmadhyam dhanurmadhye dhanurmadhyāni
Instrumentaldhanurmadhyena dhanurmadhyābhyām dhanurmadhyaiḥ
Dativedhanurmadhyāya dhanurmadhyābhyām dhanurmadhyebhyaḥ
Ablativedhanurmadhyāt dhanurmadhyābhyām dhanurmadhyebhyaḥ
Genitivedhanurmadhyasya dhanurmadhyayoḥ dhanurmadhyānām
Locativedhanurmadhye dhanurmadhyayoḥ dhanurmadhyeṣu

Compound dhanurmadhya -

Adverb -dhanurmadhyam -dhanurmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria