Declension table of ?dhanurmāsamāhātmya

Deva

NeuterSingularDualPlural
Nominativedhanurmāsamāhātmyam dhanurmāsamāhātmye dhanurmāsamāhātmyāni
Vocativedhanurmāsamāhātmya dhanurmāsamāhātmye dhanurmāsamāhātmyāni
Accusativedhanurmāsamāhātmyam dhanurmāsamāhātmye dhanurmāsamāhātmyāni
Instrumentaldhanurmāsamāhātmyena dhanurmāsamāhātmyābhyām dhanurmāsamāhātmyaiḥ
Dativedhanurmāsamāhātmyāya dhanurmāsamāhātmyābhyām dhanurmāsamāhātmyebhyaḥ
Ablativedhanurmāsamāhātmyāt dhanurmāsamāhātmyābhyām dhanurmāsamāhātmyebhyaḥ
Genitivedhanurmāsamāhātmyasya dhanurmāsamāhātmyayoḥ dhanurmāsamāhātmyānām
Locativedhanurmāsamāhātmye dhanurmāsamāhātmyayoḥ dhanurmāsamāhātmyeṣu

Compound dhanurmāsamāhātmya -

Adverb -dhanurmāsamāhātmyam -dhanurmāsamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria