Declension table of ?dhanurjyātalaśabda

Deva

MasculineSingularDualPlural
Nominativedhanurjyātalaśabdaḥ dhanurjyātalaśabdau dhanurjyātalaśabdāḥ
Vocativedhanurjyātalaśabda dhanurjyātalaśabdau dhanurjyātalaśabdāḥ
Accusativedhanurjyātalaśabdam dhanurjyātalaśabdau dhanurjyātalaśabdān
Instrumentaldhanurjyātalaśabdena dhanurjyātalaśabdābhyām dhanurjyātalaśabdaiḥ dhanurjyātalaśabdebhiḥ
Dativedhanurjyātalaśabdāya dhanurjyātalaśabdābhyām dhanurjyātalaśabdebhyaḥ
Ablativedhanurjyātalaśabdāt dhanurjyātalaśabdābhyām dhanurjyātalaśabdebhyaḥ
Genitivedhanurjyātalaśabdasya dhanurjyātalaśabdayoḥ dhanurjyātalaśabdānām
Locativedhanurjyātalaśabde dhanurjyātalaśabdayoḥ dhanurjyātalaśabdeṣu

Compound dhanurjyātalaśabda -

Adverb -dhanurjyātalaśabdam -dhanurjyātalaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria