Declension table of ?dhanurhastā

Deva

FeminineSingularDualPlural
Nominativedhanurhastā dhanurhaste dhanurhastāḥ
Vocativedhanurhaste dhanurhaste dhanurhastāḥ
Accusativedhanurhastām dhanurhaste dhanurhastāḥ
Instrumentaldhanurhastayā dhanurhastābhyām dhanurhastābhiḥ
Dativedhanurhastāyai dhanurhastābhyām dhanurhastābhyaḥ
Ablativedhanurhastāyāḥ dhanurhastābhyām dhanurhastābhyaḥ
Genitivedhanurhastāyāḥ dhanurhastayoḥ dhanurhastānām
Locativedhanurhastāyām dhanurhastayoḥ dhanurhastāsu

Adverb -dhanurhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria