Declension table of ?dhanurguṇa

Deva

MasculineSingularDualPlural
Nominativedhanurguṇaḥ dhanurguṇau dhanurguṇāḥ
Vocativedhanurguṇa dhanurguṇau dhanurguṇāḥ
Accusativedhanurguṇam dhanurguṇau dhanurguṇān
Instrumentaldhanurguṇena dhanurguṇābhyām dhanurguṇaiḥ dhanurguṇebhiḥ
Dativedhanurguṇāya dhanurguṇābhyām dhanurguṇebhyaḥ
Ablativedhanurguṇāt dhanurguṇābhyām dhanurguṇebhyaḥ
Genitivedhanurguṇasya dhanurguṇayoḥ dhanurguṇānām
Locativedhanurguṇe dhanurguṇayoḥ dhanurguṇeṣu

Compound dhanurguṇa -

Adverb -dhanurguṇam -dhanurguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria