Declension table of ?dhanurgrāha

Deva

MasculineSingularDualPlural
Nominativedhanurgrāhaḥ dhanurgrāhau dhanurgrāhāḥ
Vocativedhanurgrāha dhanurgrāhau dhanurgrāhāḥ
Accusativedhanurgrāham dhanurgrāhau dhanurgrāhān
Instrumentaldhanurgrāheṇa dhanurgrāhābhyām dhanurgrāhaiḥ dhanurgrāhebhiḥ
Dativedhanurgrāhāya dhanurgrāhābhyām dhanurgrāhebhyaḥ
Ablativedhanurgrāhāt dhanurgrāhābhyām dhanurgrāhebhyaḥ
Genitivedhanurgrāhasya dhanurgrāhayoḥ dhanurgrāhāṇām
Locativedhanurgrāhe dhanurgrāhayoḥ dhanurgrāheṣu

Compound dhanurgrāha -

Adverb -dhanurgrāham -dhanurgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria