Declension table of ?dhanurdvitīyā

Deva

FeminineSingularDualPlural
Nominativedhanurdvitīyā dhanurdvitīye dhanurdvitīyāḥ
Vocativedhanurdvitīye dhanurdvitīye dhanurdvitīyāḥ
Accusativedhanurdvitīyām dhanurdvitīye dhanurdvitīyāḥ
Instrumentaldhanurdvitīyayā dhanurdvitīyābhyām dhanurdvitīyābhiḥ
Dativedhanurdvitīyāyai dhanurdvitīyābhyām dhanurdvitīyābhyaḥ
Ablativedhanurdvitīyāyāḥ dhanurdvitīyābhyām dhanurdvitīyābhyaḥ
Genitivedhanurdvitīyāyāḥ dhanurdvitīyayoḥ dhanurdvitīyānām
Locativedhanurdvitīyāyām dhanurdvitīyayoḥ dhanurdvitīyāsu

Adverb -dhanurdvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria