Declension table of ?dhanurāśi

Deva

MasculineSingularDualPlural
Nominativedhanurāśiḥ dhanurāśī dhanurāśayaḥ
Vocativedhanurāśe dhanurāśī dhanurāśayaḥ
Accusativedhanurāśim dhanurāśī dhanurāśīn
Instrumentaldhanurāśinā dhanurāśibhyām dhanurāśibhiḥ
Dativedhanurāśaye dhanurāśibhyām dhanurāśibhyaḥ
Ablativedhanurāśeḥ dhanurāśibhyām dhanurāśibhyaḥ
Genitivedhanurāśeḥ dhanurāśyoḥ dhanurāśīnām
Locativedhanurāśau dhanurāśyoḥ dhanurāśiṣu

Compound dhanurāśi -

Adverb -dhanurāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria