Declension table of dhanurāsana

Deva

NeuterSingularDualPlural
Nominativedhanurāsanam dhanurāsane dhanurāsanāni
Vocativedhanurāsana dhanurāsane dhanurāsanāni
Accusativedhanurāsanam dhanurāsane dhanurāsanāni
Instrumentaldhanurāsanena dhanurāsanābhyām dhanurāsanaiḥ
Dativedhanurāsanāya dhanurāsanābhyām dhanurāsanebhyaḥ
Ablativedhanurāsanāt dhanurāsanābhyām dhanurāsanebhyaḥ
Genitivedhanurāsanasya dhanurāsanayoḥ dhanurāsanānām
Locativedhanurāsane dhanurāsanayoḥ dhanurāsaneṣu

Compound dhanurāsana -

Adverb -dhanurāsanam -dhanurāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria