Declension table of ?dhanurākārā

Deva

FeminineSingularDualPlural
Nominativedhanurākārā dhanurākāre dhanurākārāḥ
Vocativedhanurākāre dhanurākāre dhanurākārāḥ
Accusativedhanurākārām dhanurākāre dhanurākārāḥ
Instrumentaldhanurākārayā dhanurākārābhyām dhanurākārābhiḥ
Dativedhanurākārāyai dhanurākārābhyām dhanurākārābhyaḥ
Ablativedhanurākārāyāḥ dhanurākārābhyām dhanurākārābhyaḥ
Genitivedhanurākārāyāḥ dhanurākārayoḥ dhanurākārāṇām
Locativedhanurākārāyām dhanurākārayoḥ dhanurākārāsu

Adverb -dhanurākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria