Declension table of ?dhanurākāra

Deva

NeuterSingularDualPlural
Nominativedhanurākāram dhanurākāre dhanurākārāṇi
Vocativedhanurākāra dhanurākāre dhanurākārāṇi
Accusativedhanurākāram dhanurākāre dhanurākārāṇi
Instrumentaldhanurākāreṇa dhanurākārābhyām dhanurākāraiḥ
Dativedhanurākārāya dhanurākārābhyām dhanurākārebhyaḥ
Ablativedhanurākārāt dhanurākārābhyām dhanurākārebhyaḥ
Genitivedhanurākārasya dhanurākārayoḥ dhanurākārāṇām
Locativedhanurākāre dhanurākārayoḥ dhanurākāreṣu

Compound dhanurākāra -

Adverb -dhanurākāram -dhanurākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria