Declension table of ?dhanurākāra

Deva

MasculineSingularDualPlural
Nominativedhanurākāraḥ dhanurākārau dhanurākārāḥ
Vocativedhanurākāra dhanurākārau dhanurākārāḥ
Accusativedhanurākāram dhanurākārau dhanurākārān
Instrumentaldhanurākāreṇa dhanurākārābhyām dhanurākāraiḥ dhanurākārebhiḥ
Dativedhanurākārāya dhanurākārābhyām dhanurākārebhyaḥ
Ablativedhanurākārāt dhanurākārābhyām dhanurākārebhyaḥ
Genitivedhanurākārasya dhanurākārayoḥ dhanurākārāṇām
Locativedhanurākāre dhanurākārayoḥ dhanurākāreṣu

Compound dhanurākāra -

Adverb -dhanurākāram -dhanurākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria