Declension table of ?dhanurākṛti_ā

Deva

FeminineSingularDualPlural
Nominativedhanurākṛti_ā dhanurākṛti_e dhanurākṛti_āḥ
Vocativedhanurākṛti_e dhanurākṛti_e dhanurākṛti_āḥ
Accusativedhanurākṛti_ām dhanurākṛti_e dhanurākṛti_āḥ
Instrumentaldhanurākṛti_ayā dhanurākṛti_ābhyām dhanurākṛti_ābhiḥ
Dativedhanurākṛti_āyai dhanurākṛti_ābhyām dhanurākṛti_ābhyaḥ
Ablativedhanurākṛti_āyāḥ dhanurākṛti_ābhyām dhanurākṛti_ābhyaḥ
Genitivedhanurākṛti_āyāḥ dhanurākṛti_ayoḥ dhanurākṛti_ānām
Locativedhanurākṛti_āyām dhanurākṛti_ayoḥ dhanurākṛti_āsu

Adverb -dhanurākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria