Declension table of ?dhanurākṛti

Deva

NeuterSingularDualPlural
Nominativedhanurākṛti dhanurākṛtinī dhanurākṛtīni
Vocativedhanurākṛti dhanurākṛtinī dhanurākṛtīni
Accusativedhanurākṛti dhanurākṛtinī dhanurākṛtīni
Instrumentaldhanurākṛtinā dhanurākṛtibhyām dhanurākṛtibhiḥ
Dativedhanurākṛtine dhanurākṛtibhyām dhanurākṛtibhyaḥ
Ablativedhanurākṛtinaḥ dhanurākṛtibhyām dhanurākṛtibhyaḥ
Genitivedhanurākṛtinaḥ dhanurākṛtinoḥ dhanurākṛtīnām
Locativedhanurākṛtini dhanurākṛtinoḥ dhanurākṛtiṣu

Compound dhanurākṛti -

Adverb -dhanurākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria