Declension table of ?dhanurākṛti

Deva

MasculineSingularDualPlural
Nominativedhanurākṛtiḥ dhanurākṛtī dhanurākṛtayaḥ
Vocativedhanurākṛte dhanurākṛtī dhanurākṛtayaḥ
Accusativedhanurākṛtim dhanurākṛtī dhanurākṛtīn
Instrumentaldhanurākṛtinā dhanurākṛtibhyām dhanurākṛtibhiḥ
Dativedhanurākṛtaye dhanurākṛtibhyām dhanurākṛtibhyaḥ
Ablativedhanurākṛteḥ dhanurākṛtibhyām dhanurākṛtibhyaḥ
Genitivedhanurākṛteḥ dhanurākṛtyoḥ dhanurākṛtīnām
Locativedhanurākṛtau dhanurākṛtyoḥ dhanurākṛtiṣu

Compound dhanurākṛti -

Adverb -dhanurākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria