Declension table of ?dhanurāja

Deva

MasculineSingularDualPlural
Nominativedhanurājaḥ dhanurājau dhanurājāḥ
Vocativedhanurāja dhanurājau dhanurājāḥ
Accusativedhanurājam dhanurājau dhanurājān
Instrumentaldhanurājena dhanurājābhyām dhanurājaiḥ dhanurājebhiḥ
Dativedhanurājāya dhanurājābhyām dhanurājebhyaḥ
Ablativedhanurājāt dhanurājābhyām dhanurājebhyaḥ
Genitivedhanurājasya dhanurājayoḥ dhanurājānām
Locativedhanurāje dhanurājayoḥ dhanurājeṣu

Compound dhanurāja -

Adverb -dhanurājam -dhanurājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria