Declension table of ?dhanugupta

Deva

MasculineSingularDualPlural
Nominativedhanuguptaḥ dhanuguptau dhanuguptāḥ
Vocativedhanugupta dhanuguptau dhanuguptāḥ
Accusativedhanuguptam dhanuguptau dhanuguptān
Instrumentaldhanuguptena dhanuguptābhyām dhanuguptaiḥ dhanuguptebhiḥ
Dativedhanuguptāya dhanuguptābhyām dhanuguptebhyaḥ
Ablativedhanuguptāt dhanuguptābhyām dhanuguptebhyaḥ
Genitivedhanuguptasya dhanuguptayoḥ dhanuguptānām
Locativedhanugupte dhanuguptayoḥ dhanugupteṣu

Compound dhanugupta -

Adverb -dhanuguptam -dhanuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria