Declension table of ?dhanuṣpāṇi

Deva

NeuterSingularDualPlural
Nominativedhanuṣpāṇi dhanuṣpāṇinī dhanuṣpāṇīni
Vocativedhanuṣpāṇi dhanuṣpāṇinī dhanuṣpāṇīni
Accusativedhanuṣpāṇi dhanuṣpāṇinī dhanuṣpāṇīni
Instrumentaldhanuṣpāṇinā dhanuṣpāṇibhyām dhanuṣpāṇibhiḥ
Dativedhanuṣpāṇine dhanuṣpāṇibhyām dhanuṣpāṇibhyaḥ
Ablativedhanuṣpāṇinaḥ dhanuṣpāṇibhyām dhanuṣpāṇibhyaḥ
Genitivedhanuṣpāṇinaḥ dhanuṣpāṇinoḥ dhanuṣpāṇīnām
Locativedhanuṣpāṇini dhanuṣpāṇinoḥ dhanuṣpāṇiṣu

Compound dhanuṣpāṇi -

Adverb -dhanuṣpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria