Declension table of ?dhanuṣpāṇi

Deva

MasculineSingularDualPlural
Nominativedhanuṣpāṇiḥ dhanuṣpāṇī dhanuṣpāṇayaḥ
Vocativedhanuṣpāṇe dhanuṣpāṇī dhanuṣpāṇayaḥ
Accusativedhanuṣpāṇim dhanuṣpāṇī dhanuṣpāṇīn
Instrumentaldhanuṣpāṇinā dhanuṣpāṇibhyām dhanuṣpāṇibhiḥ
Dativedhanuṣpāṇaye dhanuṣpāṇibhyām dhanuṣpāṇibhyaḥ
Ablativedhanuṣpāṇeḥ dhanuṣpāṇibhyām dhanuṣpāṇibhyaḥ
Genitivedhanuṣpāṇeḥ dhanuṣpāṇyoḥ dhanuṣpāṇīnām
Locativedhanuṣpāṇau dhanuṣpāṇyoḥ dhanuṣpāṇiṣu

Compound dhanuṣpāṇi -

Adverb -dhanuṣpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria