Declension table of ?dhanuṣpaṭa

Deva

MasculineSingularDualPlural
Nominativedhanuṣpaṭaḥ dhanuṣpaṭau dhanuṣpaṭāḥ
Vocativedhanuṣpaṭa dhanuṣpaṭau dhanuṣpaṭāḥ
Accusativedhanuṣpaṭam dhanuṣpaṭau dhanuṣpaṭān
Instrumentaldhanuṣpaṭena dhanuṣpaṭābhyām dhanuṣpaṭaiḥ dhanuṣpaṭebhiḥ
Dativedhanuṣpaṭāya dhanuṣpaṭābhyām dhanuṣpaṭebhyaḥ
Ablativedhanuṣpaṭāt dhanuṣpaṭābhyām dhanuṣpaṭebhyaḥ
Genitivedhanuṣpaṭasya dhanuṣpaṭayoḥ dhanuṣpaṭānām
Locativedhanuṣpaṭe dhanuṣpaṭayoḥ dhanuṣpaṭeṣu

Compound dhanuṣpaṭa -

Adverb -dhanuṣpaṭam -dhanuṣpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria