Declension table of ?dhanuṣmatī

Deva

FeminineSingularDualPlural
Nominativedhanuṣmatī dhanuṣmatyau dhanuṣmatyaḥ
Vocativedhanuṣmati dhanuṣmatyau dhanuṣmatyaḥ
Accusativedhanuṣmatīm dhanuṣmatyau dhanuṣmatīḥ
Instrumentaldhanuṣmatyā dhanuṣmatībhyām dhanuṣmatībhiḥ
Dativedhanuṣmatyai dhanuṣmatībhyām dhanuṣmatībhyaḥ
Ablativedhanuṣmatyāḥ dhanuṣmatībhyām dhanuṣmatībhyaḥ
Genitivedhanuṣmatyāḥ dhanuṣmatyoḥ dhanuṣmatīnām
Locativedhanuṣmatyām dhanuṣmatyoḥ dhanuṣmatīṣu

Compound dhanuṣmati - dhanuṣmatī -

Adverb -dhanuṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria