Declension table of ?dhanuṣmatā

Deva

FeminineSingularDualPlural
Nominativedhanuṣmatā dhanuṣmate dhanuṣmatāḥ
Vocativedhanuṣmate dhanuṣmate dhanuṣmatāḥ
Accusativedhanuṣmatām dhanuṣmate dhanuṣmatāḥ
Instrumentaldhanuṣmatayā dhanuṣmatābhyām dhanuṣmatābhiḥ
Dativedhanuṣmatāyai dhanuṣmatābhyām dhanuṣmatābhyaḥ
Ablativedhanuṣmatāyāḥ dhanuṣmatābhyām dhanuṣmatābhyaḥ
Genitivedhanuṣmatāyāḥ dhanuṣmatayoḥ dhanuṣmatānām
Locativedhanuṣmatāyām dhanuṣmatayoḥ dhanuṣmatāsu

Adverb -dhanuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria