Declension table of ?dhanuṣkoṭī

Deva

FeminineSingularDualPlural
Nominativedhanuṣkoṭī dhanuṣkoṭyau dhanuṣkoṭyaḥ
Vocativedhanuṣkoṭi dhanuṣkoṭyau dhanuṣkoṭyaḥ
Accusativedhanuṣkoṭīm dhanuṣkoṭyau dhanuṣkoṭīḥ
Instrumentaldhanuṣkoṭyā dhanuṣkoṭībhyām dhanuṣkoṭībhiḥ
Dativedhanuṣkoṭyai dhanuṣkoṭībhyām dhanuṣkoṭībhyaḥ
Ablativedhanuṣkoṭyāḥ dhanuṣkoṭībhyām dhanuṣkoṭībhyaḥ
Genitivedhanuṣkoṭyāḥ dhanuṣkoṭyoḥ dhanuṣkoṭīnām
Locativedhanuṣkoṭyām dhanuṣkoṭyoḥ dhanuṣkoṭīṣu

Compound dhanuṣkoṭi - dhanuṣkoṭī -

Adverb -dhanuṣkoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria