Declension table of ?dhanuṣkoṭi

Deva

FeminineSingularDualPlural
Nominativedhanuṣkoṭiḥ dhanuṣkoṭī dhanuṣkoṭayaḥ
Vocativedhanuṣkoṭe dhanuṣkoṭī dhanuṣkoṭayaḥ
Accusativedhanuṣkoṭim dhanuṣkoṭī dhanuṣkoṭīḥ
Instrumentaldhanuṣkoṭyā dhanuṣkoṭibhyām dhanuṣkoṭibhiḥ
Dativedhanuṣkoṭyai dhanuṣkoṭaye dhanuṣkoṭibhyām dhanuṣkoṭibhyaḥ
Ablativedhanuṣkoṭyāḥ dhanuṣkoṭeḥ dhanuṣkoṭibhyām dhanuṣkoṭibhyaḥ
Genitivedhanuṣkoṭyāḥ dhanuṣkoṭeḥ dhanuṣkoṭyoḥ dhanuṣkoṭīnām
Locativedhanuṣkoṭyām dhanuṣkoṭau dhanuṣkoṭyoḥ dhanuṣkoṭiṣu

Compound dhanuṣkoṭi -

Adverb -dhanuṣkoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria