Declension table of ?dhanuṣkhātā

Deva

FeminineSingularDualPlural
Nominativedhanuṣkhātā dhanuṣkhāte dhanuṣkhātāḥ
Vocativedhanuṣkhāte dhanuṣkhāte dhanuṣkhātāḥ
Accusativedhanuṣkhātām dhanuṣkhāte dhanuṣkhātāḥ
Instrumentaldhanuṣkhātayā dhanuṣkhātābhyām dhanuṣkhātābhiḥ
Dativedhanuṣkhātāyai dhanuṣkhātābhyām dhanuṣkhātābhyaḥ
Ablativedhanuṣkhātāyāḥ dhanuṣkhātābhyām dhanuṣkhātābhyaḥ
Genitivedhanuṣkhātāyāḥ dhanuṣkhātayoḥ dhanuṣkhātānām
Locativedhanuṣkhātāyām dhanuṣkhātayoḥ dhanuṣkhātāsu

Adverb -dhanuṣkhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria