Declension table of ?dhanuṣkhaṇḍa

Deva

NeuterSingularDualPlural
Nominativedhanuṣkhaṇḍam dhanuṣkhaṇḍe dhanuṣkhaṇḍāni
Vocativedhanuṣkhaṇḍa dhanuṣkhaṇḍe dhanuṣkhaṇḍāni
Accusativedhanuṣkhaṇḍam dhanuṣkhaṇḍe dhanuṣkhaṇḍāni
Instrumentaldhanuṣkhaṇḍena dhanuṣkhaṇḍābhyām dhanuṣkhaṇḍaiḥ
Dativedhanuṣkhaṇḍāya dhanuṣkhaṇḍābhyām dhanuṣkhaṇḍebhyaḥ
Ablativedhanuṣkhaṇḍāt dhanuṣkhaṇḍābhyām dhanuṣkhaṇḍebhyaḥ
Genitivedhanuṣkhaṇḍasya dhanuṣkhaṇḍayoḥ dhanuṣkhaṇḍānām
Locativedhanuṣkhaṇḍe dhanuṣkhaṇḍayoḥ dhanuṣkhaṇḍeṣu

Compound dhanuṣkhaṇḍa -

Adverb -dhanuṣkhaṇḍam -dhanuṣkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria