Declension table of ?dhanuṣkara

Deva

NeuterSingularDualPlural
Nominativedhanuṣkaram dhanuṣkare dhanuṣkarāṇi
Vocativedhanuṣkara dhanuṣkare dhanuṣkarāṇi
Accusativedhanuṣkaram dhanuṣkare dhanuṣkarāṇi
Instrumentaldhanuṣkareṇa dhanuṣkarābhyām dhanuṣkaraiḥ
Dativedhanuṣkarāya dhanuṣkarābhyām dhanuṣkarebhyaḥ
Ablativedhanuṣkarāt dhanuṣkarābhyām dhanuṣkarebhyaḥ
Genitivedhanuṣkarasya dhanuṣkarayoḥ dhanuṣkarāṇām
Locativedhanuṣkare dhanuṣkarayoḥ dhanuṣkareṣu

Compound dhanuṣkara -

Adverb -dhanuṣkaram -dhanuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria