Declension table of ?dhanuṣkara

Deva

MasculineSingularDualPlural
Nominativedhanuṣkaraḥ dhanuṣkarau dhanuṣkarāḥ
Vocativedhanuṣkara dhanuṣkarau dhanuṣkarāḥ
Accusativedhanuṣkaram dhanuṣkarau dhanuṣkarān
Instrumentaldhanuṣkareṇa dhanuṣkarābhyām dhanuṣkaraiḥ dhanuṣkarebhiḥ
Dativedhanuṣkarāya dhanuṣkarābhyām dhanuṣkarebhyaḥ
Ablativedhanuṣkarāt dhanuṣkarābhyām dhanuṣkarebhyaḥ
Genitivedhanuṣkarasya dhanuṣkarayoḥ dhanuṣkarāṇām
Locativedhanuṣkare dhanuṣkarayoḥ dhanuṣkareṣu

Compound dhanuṣkara -

Adverb -dhanuṣkaram -dhanuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria