Declension table of ?dhanuṣkarṣaṇa

Deva

NeuterSingularDualPlural
Nominativedhanuṣkarṣaṇam dhanuṣkarṣaṇe dhanuṣkarṣaṇāni
Vocativedhanuṣkarṣaṇa dhanuṣkarṣaṇe dhanuṣkarṣaṇāni
Accusativedhanuṣkarṣaṇam dhanuṣkarṣaṇe dhanuṣkarṣaṇāni
Instrumentaldhanuṣkarṣaṇena dhanuṣkarṣaṇābhyām dhanuṣkarṣaṇaiḥ
Dativedhanuṣkarṣaṇāya dhanuṣkarṣaṇābhyām dhanuṣkarṣaṇebhyaḥ
Ablativedhanuṣkarṣaṇāt dhanuṣkarṣaṇābhyām dhanuṣkarṣaṇebhyaḥ
Genitivedhanuṣkarṣaṇasya dhanuṣkarṣaṇayoḥ dhanuṣkarṣaṇānām
Locativedhanuṣkarṣaṇe dhanuṣkarṣaṇayoḥ dhanuṣkarṣaṇeṣu

Compound dhanuṣkarṣaṇa -

Adverb -dhanuṣkarṣaṇam -dhanuṣkarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria