Declension table of ?dhanuṣkapāla

Deva

NeuterSingularDualPlural
Nominativedhanuṣkapālam dhanuṣkapāle dhanuṣkapālāni
Vocativedhanuṣkapāla dhanuṣkapāle dhanuṣkapālāni
Accusativedhanuṣkapālam dhanuṣkapāle dhanuṣkapālāni
Instrumentaldhanuṣkapālena dhanuṣkapālābhyām dhanuṣkapālaiḥ
Dativedhanuṣkapālāya dhanuṣkapālābhyām dhanuṣkapālebhyaḥ
Ablativedhanuṣkapālāt dhanuṣkapālābhyām dhanuṣkapālebhyaḥ
Genitivedhanuṣkapālasya dhanuṣkapālayoḥ dhanuṣkapālānām
Locativedhanuṣkapāle dhanuṣkapālayoḥ dhanuṣkapāleṣu

Compound dhanuṣkapāla -

Adverb -dhanuṣkapālam -dhanuṣkapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria