Declension table of ?dhanuṣkṛt

Deva

MasculineSingularDualPlural
Nominativedhanuṣkṛt dhanuṣkṛtau dhanuṣkṛtaḥ
Vocativedhanuṣkṛt dhanuṣkṛtau dhanuṣkṛtaḥ
Accusativedhanuṣkṛtam dhanuṣkṛtau dhanuṣkṛtaḥ
Instrumentaldhanuṣkṛtā dhanuṣkṛdbhyām dhanuṣkṛdbhiḥ
Dativedhanuṣkṛte dhanuṣkṛdbhyām dhanuṣkṛdbhyaḥ
Ablativedhanuṣkṛtaḥ dhanuṣkṛdbhyām dhanuṣkṛdbhyaḥ
Genitivedhanuṣkṛtaḥ dhanuṣkṛtoḥ dhanuṣkṛtām
Locativedhanuṣkṛti dhanuṣkṛtoḥ dhanuṣkṛtsu

Compound dhanuṣkṛt -

Adverb -dhanuṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria