Declension table of ?dhanuṣa

Deva

MasculineSingularDualPlural
Nominativedhanuṣaḥ dhanuṣau dhanuṣāḥ
Vocativedhanuṣa dhanuṣau dhanuṣāḥ
Accusativedhanuṣam dhanuṣau dhanuṣān
Instrumentaldhanuṣeṇa dhanuṣābhyām dhanuṣaiḥ dhanuṣebhiḥ
Dativedhanuṣāya dhanuṣābhyām dhanuṣebhyaḥ
Ablativedhanuṣāt dhanuṣābhyām dhanuṣebhyaḥ
Genitivedhanuṣasya dhanuṣayoḥ dhanuṣāṇām
Locativedhanuṣe dhanuṣayoḥ dhanuṣeṣu

Compound dhanuṣa -

Adverb -dhanuṣam -dhanuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria