Declension table of ?dhanuḥśreṇī

Deva

FeminineSingularDualPlural
Nominativedhanuḥśreṇī dhanuḥśreṇyau dhanuḥśreṇyaḥ
Vocativedhanuḥśreṇi dhanuḥśreṇyau dhanuḥśreṇyaḥ
Accusativedhanuḥśreṇīm dhanuḥśreṇyau dhanuḥśreṇīḥ
Instrumentaldhanuḥśreṇyā dhanuḥśreṇībhyām dhanuḥśreṇībhiḥ
Dativedhanuḥśreṇyai dhanuḥśreṇībhyām dhanuḥśreṇībhyaḥ
Ablativedhanuḥśreṇyāḥ dhanuḥśreṇībhyām dhanuḥśreṇībhyaḥ
Genitivedhanuḥśreṇyāḥ dhanuḥśreṇyoḥ dhanuḥśreṇīnām
Locativedhanuḥśreṇyām dhanuḥśreṇyoḥ dhanuḥśreṇīṣu

Compound dhanuḥśreṇi - dhanuḥśreṇī -

Adverb -dhanuḥśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria