Declension table of ?dhanuḥśata

Deva

NeuterSingularDualPlural
Nominativedhanuḥśatam dhanuḥśate dhanuḥśatāni
Vocativedhanuḥśata dhanuḥśate dhanuḥśatāni
Accusativedhanuḥśatam dhanuḥśate dhanuḥśatāni
Instrumentaldhanuḥśatena dhanuḥśatābhyām dhanuḥśataiḥ
Dativedhanuḥśatāya dhanuḥśatābhyām dhanuḥśatebhyaḥ
Ablativedhanuḥśatāt dhanuḥśatābhyām dhanuḥśatebhyaḥ
Genitivedhanuḥśatasya dhanuḥśatayoḥ dhanuḥśatānām
Locativedhanuḥśate dhanuḥśatayoḥ dhanuḥśateṣu

Compound dhanuḥśata -

Adverb -dhanuḥśatam -dhanuḥśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria