Declension table of ?dhanuḥśākhā

Deva

FeminineSingularDualPlural
Nominativedhanuḥśākhā dhanuḥśākhe dhanuḥśākhāḥ
Vocativedhanuḥśākhe dhanuḥśākhe dhanuḥśākhāḥ
Accusativedhanuḥśākhām dhanuḥśākhe dhanuḥśākhāḥ
Instrumentaldhanuḥśākhayā dhanuḥśākhābhyām dhanuḥśākhābhiḥ
Dativedhanuḥśākhāyai dhanuḥśākhābhyām dhanuḥśākhābhyaḥ
Ablativedhanuḥśākhāyāḥ dhanuḥśākhābhyām dhanuḥśākhābhyaḥ
Genitivedhanuḥśākhāyāḥ dhanuḥśākhayoḥ dhanuḥśākhānām
Locativedhanuḥśākhāyām dhanuḥśākhayoḥ dhanuḥśākhāsu

Adverb -dhanuḥśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria