Declension table of ?dhanuḥsaṃsthā

Deva

FeminineSingularDualPlural
Nominativedhanuḥsaṃsthā dhanuḥsaṃsthe dhanuḥsaṃsthāḥ
Vocativedhanuḥsaṃsthe dhanuḥsaṃsthe dhanuḥsaṃsthāḥ
Accusativedhanuḥsaṃsthām dhanuḥsaṃsthe dhanuḥsaṃsthāḥ
Instrumentaldhanuḥsaṃsthayā dhanuḥsaṃsthābhyām dhanuḥsaṃsthābhiḥ
Dativedhanuḥsaṃsthāyai dhanuḥsaṃsthābhyām dhanuḥsaṃsthābhyaḥ
Ablativedhanuḥsaṃsthāyāḥ dhanuḥsaṃsthābhyām dhanuḥsaṃsthābhyaḥ
Genitivedhanuḥsaṃsthāyāḥ dhanuḥsaṃsthayoḥ dhanuḥsaṃsthānām
Locativedhanuḥsaṃsthāyām dhanuḥsaṃsthayoḥ dhanuḥsaṃsthāsu

Adverb -dhanuḥsaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria