Declension table of ?dhanuḥsaṃstha

Deva

MasculineSingularDualPlural
Nominativedhanuḥsaṃsthaḥ dhanuḥsaṃsthau dhanuḥsaṃsthāḥ
Vocativedhanuḥsaṃstha dhanuḥsaṃsthau dhanuḥsaṃsthāḥ
Accusativedhanuḥsaṃstham dhanuḥsaṃsthau dhanuḥsaṃsthān
Instrumentaldhanuḥsaṃsthena dhanuḥsaṃsthābhyām dhanuḥsaṃsthaiḥ dhanuḥsaṃsthebhiḥ
Dativedhanuḥsaṃsthāya dhanuḥsaṃsthābhyām dhanuḥsaṃsthebhyaḥ
Ablativedhanuḥsaṃsthāt dhanuḥsaṃsthābhyām dhanuḥsaṃsthebhyaḥ
Genitivedhanuḥsaṃsthasya dhanuḥsaṃsthayoḥ dhanuḥsaṃsthānām
Locativedhanuḥsaṃsthe dhanuḥsaṃsthayoḥ dhanuḥsaṃstheṣu

Compound dhanuḥsaṃstha -

Adverb -dhanuḥsaṃstham -dhanuḥsaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria