Declension table of ?dhanoṣman

Deva

MasculineSingularDualPlural
Nominativedhanoṣmā dhanoṣmāṇau dhanoṣmāṇaḥ
Vocativedhanoṣman dhanoṣmāṇau dhanoṣmāṇaḥ
Accusativedhanoṣmāṇam dhanoṣmāṇau dhanoṣmaṇaḥ
Instrumentaldhanoṣmaṇā dhanoṣmabhyām dhanoṣmabhiḥ
Dativedhanoṣmaṇe dhanoṣmabhyām dhanoṣmabhyaḥ
Ablativedhanoṣmaṇaḥ dhanoṣmabhyām dhanoṣmabhyaḥ
Genitivedhanoṣmaṇaḥ dhanoṣmaṇoḥ dhanoṣmaṇām
Locativedhanoṣmaṇi dhanoṣmaṇoḥ dhanoṣmasu

Compound dhanoṣma -

Adverb -dhanoṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria